Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 52/ मन्त्र 3
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्। पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठकण्वे॑भि: । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ॥ पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु ।गोऽम॑न्तम् । ई॒म॒हे॒ ॥५२.३॥
स्वर रहित मन्त्र
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्। पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठकण्वेभि: । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ॥ पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु ।गोऽमन्तम् । ईमहे ॥५२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 52; मन्त्र » 3
विषय - ईश्वर स्तुति।
भावार्थ -
हे (मघवन्) ऐश्वर्यवन् ! हे (विचर्षणे) समस्त जगत् के द्रष्टः ! हे (धृष्णो) सबको वश करनेहारे ! समस्त संसार के भार सहने हारे ! आप (कण्वेभिः) मेधावी पुरुषों द्वारा (धृषद्) घर्षण करने, शत्रुओं का पराजय करने वाले (सहस्रिणम्) सहस्रों प्रकार के (वाजम्) ऐश्वर्य या बल का (आ दर्षि) प्रदान करते हैं। हम भी (मक्षू) निरन्तर उसी (पिशङ्गरूपम्) पीत वर्ण के (गोमन्तम्) गौ आदि पशुओं से युक्त ऐश्वर्य की (ईमहे) याचना करते हैं।
अध्यात्म में—हम (गोमन्तं पिशङ्गरूपम् ईमहे) वाणी से युक्त अथवा गौ-प्राणों से युक्त तेजोमय आत्मा को साक्षात् करना चाहते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्या तिथि ऋषिः। इन्दो देवता। बृहत्यः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें