अथर्ववेद - काण्ड 20/ सूक्त 56/ मन्त्र 2
असि॒ हि वी॑र॒ सेन्यो॑ऽसि॒ भूरि॑ पराद॒दिः। असि॑ द॒भ्रस्य॑ चिद्वृ॒धो य॑जमानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
स्वर सहित पद पाठअसि॑ । हि । वी॒र॒: । सेन्य॑: । असि॑ । भूरि॑ । प॒रा॒ऽद॒दि: ॥ असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒ध: । यज॑मानाय । शि॒क्ष॒सि॒ । सुन्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥५६.२॥
स्वर रहित मन्त्र
असि हि वीर सेन्योऽसि भूरि पराददिः। असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
स्वर रहित पद पाठअसि । हि । वीर: । सेन्य: । असि । भूरि । पराऽददि: ॥ असि । दभ्रस्य । चित् । वृध: । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥५६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 56; मन्त्र » 2
विषय - दानशील ईश्वर।
भावार्थ -
हे (वीर) वीर ! वीर्यवन् ! तू (सेन्यः असि) सेना, स्वामी सहित वीरगणों का हितकारी है। तू (भूरि पराददिः) बहुत बार शत्रुओं को पराजय देने वाला है। तू (दभ्रस्य) अति स्वल्प को (चित्) भी (वृधः असि) बढ़ाने हारा है। तू (सुन्वते यजमानाय) सवन, ब्रह्मोपासना करने वाले आत्मसमर्पक यजमान को (ते) तू अपना (भूरि वसु) बहुतसा धन (शिक्षसि) प्रदान करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोतम ऋषिः। इन्द्रो देवता। त्रिष्टुभः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें