Loading...
अथर्ववेद > काण्ड 20 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 5
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६०

    ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    ए॒व । हि । ते॒ । विऽभू॑तय: । ऊ॒तय॑: । इ॒न्द्र॒ । माऽव॑ते ॥ स॒द्य: । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥६०.५॥


    स्वर रहित मन्त्र

    एवा हि ते विभूतय ऊतय इन्द्र मावते। सद्यश्चित्सन्ति दाशुषे ॥

    स्वर रहित पद पाठ

    एव । हि । ते । विऽभूतय: । ऊतय: । इन्द्र । माऽवते ॥ सद्य: । चित् । सन्ति । दाशुषे ॥६०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 5

    भावार्थ -
    (ते) तेरी (विभूतयः एव हि) विभूतियें ऐश्वर्य ही निश्चय से हे (इन्द्र) ऐश्वर्यवन् ! राजन् ! प्रभो ! (मावते) मेरे जैसे (दाशुषे) दानशील के लिये (सद्यः चित्) सदा के लिये (ऊतयः सन्ति) रक्षा रूप से होजाती हैं।

    ऋषि | देवता | छन्द | स्वर - १-३ सुतकक्षः सुकक्षो वा ऋषिः। ४-६ मधुच्छन्दा ऋषिः। गायत्र्यः। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top