अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 1
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः। ए॒वा ते॒ राध्यं॒ मनः॑ ॥
स्वर सहित पद पाठए॒व । हि । असि॑ । वी॒र॒ऽयु: । ए॒व । शूर॑: । उ॒त । स्थि॒र: ॥ ए॒व । ते॒ । राध्य॑म् । मन॑: ॥६०.१॥
स्वर रहित मन्त्र
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः। एवा ते राध्यं मनः ॥
स्वर रहित पद पाठएव । हि । असि । वीरऽयु: । एव । शूर: । उत । स्थिर: ॥ एव । ते । राध्यम् । मन: ॥६०.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 1
विषय - ईश्वर और राजा का वर्णन
भावार्थ -
(वीरयुः एव हि असि) हे इन्द ! राजन् ! प्रभो ! तू वीर पुरुषों को ही प्राप्त होने हारा, उनका हितैषी है। तू (शूरः उत स्थिरः एव असि) शूरवीर और स्थिर रहने वाला, धैर्यवान् है। (ते मनः) तेरा मम और ज्ञान भी (राध्यं एव) आराधना करने योग्य ही है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ सुतकक्षः सुकक्षो वा ऋषिः। ४-६ मधुच्छन्दा ऋषिः। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें