अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 1
सूक्त - गोषूक्तिः, अश्वसूक्तिः
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-६१
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्। उ॑ लोककृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
स्वर सहित पद पाठतम् । ते॒ । मद॑म् । मणी॒म॒सि॒ । वृष॑णम् । पृ॒तऽसु । स॒स॒हिम् ॥ ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽव॒: । ह॒रि॒ऽश्रिय॑म् ॥६१.१॥
स्वर रहित मन्त्र
तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम्। उ लोककृत्नुमद्रिवो हरिश्रियम् ॥
स्वर रहित पद पाठतम् । ते । मदम् । मणीमसि । वृषणम् । पृतऽसु । ससहिम् ॥ ऊं इति । लोकऽकृत्नुम् । अद्रिऽव: । हरिऽश्रियम् ॥६१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 1
विषय - पूर्णानन्द परमेश्वर की स्तुति।
भावार्थ -
हे ऐश्वर्यवन् इन्द्र ! हम लोग (ते) तेरे (तं) उस प्रसिद्ध (वृषणम्) समस्त सुखों के वर्षक (पृत्सु) मनुष्यों और संग्रामों में (सासहिम्) समस्त शत्रुओं के पराजय करने वाले, सबके वश करने में समर्थ, (हरिश्रियम्) वेगवान् महान् लोकों और वेगवती शक्तियों के आश्रयभूत, विद्वानों के सेवनीय (लोककृत्नुम्) लोकों की रचना करने वाले (मदम्) परम आनन्द रूप शक्ति का (गृणीमसि) वर्णन, स्तुति करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोसूक्तयश्वसूक्तिनावृषी। इन्द्रो देवता। उष्णिहः। षडृचं सूक्तम्।
इस भाष्य को एडिट करें