Loading...
अथर्ववेद > काण्ड 20 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 4
    सूक्त - गोषूक्तिः, अश्वसूक्तिः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६१

    तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्। इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥

    स्वर सहित पद पाठ

    तम् । ऊं॒ इति॑ । अ॒भ‍ि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒स्तु॒तम् । इन्द्र॑म् । गी॒ऽभि: । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥६१.४॥


    स्वर रहित मन्त्र

    तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम्। इन्द्रं गीर्भिस्तविषमा विवासत ॥

    स्वर रहित पद पाठ

    तम् । ऊं इति । अभ‍ि । प्र । गायत । पुरुऽहूतम् । पुरुस्तुतम् । इन्द्रम् । गीऽभि: । तविषम् । आ । विवासत ॥६१.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 4

    भावार्थ -
    हे विद्वान् पुरुषो ! (पुरुहूतं) सबसे स्तुति करने योग्य (पुरुस्तुतम्) बहुत विद्वानों से वर्णित (तम् उ) उस परमेश्वर की ही (प्र गायत) अच्छी प्रकार स्तुति करो। हे विद्वान् लोग (गीर्भिः) वेदवाणियों द्वारा (तविषम्) महान् शक्तिशाली (इन्द्रम्) ऐश्वर्यवान् पुरुष को (आ विवासत) स्तुति करो, उसकी अर्चना करो।

    ऋषि | देवता | छन्द | स्वर - गोसूक्तयश्वसूक्तिनावृषी। इन्द्रो देवता। उष्णिहः। षडृचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top