अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 1
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑। वाजे॑ चि॒त्रं ह॑वामहे ॥
स्वर सहित पद पाठव॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्त: । अ॒व॒स्यव॑: ॥ वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥६२.१॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वाजे चित्रं हवामहे ॥
स्वर रहित पद पाठवयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्त: । अवस्यव: ॥ वाजे । चित्रम् । हवामहे ॥६२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 1
विषय - ईश्वर का स्तवन।
भावार्थ -
(१-४) इन चार मन्त्रों की व्याख्या देखो अथर्ववेद का० २०। १४। १-
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः। इन्दो देवता। उष्णिहः। दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें