अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 5
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत। दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ॥
स्वर सहित पद पाठउ॒त । ब्रु॒व॒न्तु॒ । न॒: । निद॑: । नि: । अ॒न्यत॑: । चि॒त् । आ॒र॒त॒ ॥ दधा॑ना: । इन्द्रे॑ । इत् । दुव॑: ॥६८.५॥
स्वर रहित मन्त्र
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत। दधाना इन्द्र इद्दुवः ॥
स्वर रहित पद पाठउत । ब्रुवन्तु । न: । निद: । नि: । अन्यत: । चित् । आरत ॥ दधाना: । इन्द्रे । इत् । दुव: ॥६८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 5
विषय - परमात्मा, विद्वान्, राजा।
भावार्थ -
(निदः) निन्दक पुरुष (निः आरत) दूर चले जाय और (अन्यतः चित्) अन्य स्थानों से भी (निर् आरत) परे हों। (उत) और (इन्द्रे इत्) इन्द्र परमेश्वर और आचार्य के अधीन (दुवः) सेवा भक्ति और व्रत (दुधानाः) धारण करते हुए विद्वान्जन (नः) हमें (बुवन्तु) उपदेश करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मधुच्छन्दा ऋषिः। इन्द्रो देवता। गायत्र्यः। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें