अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 6
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑। स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
स्वर सहित पद पाठउ॒त । न॒: । सु॒ऽभगा॑न् । अ॒रि: । वो॒चेयु॑: । द॒स्म॒ । कृ॒ष्टय॑: ॥ स्याम॑: । इत् । इन्द्र॑स्य । शर्म॑णि ॥६८.६॥
स्वर रहित मन्त्र
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः। स्यामेदिन्द्रस्य शर्मणि ॥
स्वर रहित पद पाठउत । न: । सुऽभगान् । अरि: । वोचेयु: । दस्म । कृष्टय: ॥ स्याम: । इत् । इन्द्रस्य । शर्मणि ॥६८.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 6
विषय - परमात्मा, विद्वान्, राजा।
भावार्थ -
हे (दस्म) शत्रुओं के नाशक अथवा हे दर्शनीयतम ! प्रभो ! (अरिः उत) शत्रुगण और (कृष्टयः) साधारण मनुष्य भी (नः) हमें (सुभगान्) उत्तम ज्ञान, ऐश्वर्यवान् (वोचेयुः) कहें। हम (इन्द्रस्य) ज्ञानप्रद गुरु और शत्रुनाशक राजा के (शर्मणि) गृह में, या शरण में (स्याम इत्) सदा रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मधुच्छन्दा ऋषिः। इन्द्रो देवता। गायत्र्यः। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें