Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 7/ मन्त्र 4
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत। पि॒बा वृ॑षस्व॒ तातृ॑पिम् ॥
स्वर सहित पद पाठइन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ ॥ पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥७.४॥
स्वर रहित मन्त्र
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत। पिबा वृषस्व तातृपिम् ॥
स्वर रहित पद पाठइन्द्र । क्रतुऽविदम् । सुतम् । सोमम् । हर्य । पुरुऽस्तुत ॥ पिब । आ । वृषस्व । ततृपिम् ॥७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 7; मन्त्र » 4
विषय - परमेश्वर और राजा।
भावार्थ -
व्याख्या देखो अथर्व० २०। ६। २॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ सुकक्षः। ४ विश्वामित्रः। इन्द्रो देवता। गायत्र्यः। चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें