Loading...
अथर्ववेद > काण्ड 20 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 3
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - शक्वरी सूक्तम् - सूक्त-९५

    त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म्। अ॑श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

    स्वर सहित पद पाठ

    त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒ज॒: । अ॒ध॒राच॑: । अह॑न् । अहि॑म् ॥ अ॒श॒त्रु: । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का: । अधि॑ । धन्व॑ऽसु ॥९५.३॥


    स्वर रहित मन्त्र

    त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम्। अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

    स्वर रहित पद पाठ

    त्वम् । सिन्धून् । अव । असृज: । अधराच: । अहन् । अहिम् ॥ अशत्रु: । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 3

    भावार्थ -
    हे (इन्द्र) परमेश्वर ! (त्वं) तू (सिन्धून्) बहने वाले नदी नदों को (अधराचः) नीचे जाने वाला (अवासृजः) बनाता है। और (अहिम्) सूर्य जिस प्रकार मेघ को नाश करता है उसी प्रकार सूर्य के समान कुटिलाचारी पुरुष को भी (अहन्) नाश करता है। तू (अशत्रुः) शत्रुरहित (जज्ञिषे) जाना जाता है। तू ही (विश्वं वार्यम्) समस्त वरने योग्य ऐश्वर्य को (पुष्यसि) पुष्ट करता है। (तं त्वा) उस तुझ को हम (परिष्वजामहे) सब प्रकार से अपनाते हैं। (नभन्ताम्० इत्यादि) पूर्ववत्। राजा के पक्ष में—(सिन्धून्) अतिवेग से जाने वाले सेना दलों को अपने अधीन रखकर चलाता है। शत्रु का नाश करता है। तू शत्रु रहित ज्ञाना जाता है। समस्त ऐश्वर्य की वृद्धि करता है, हम प्रजाजन तेरा आश्रय लेते हैं।

    ऋषि | देवता | छन्द | स्वर - १ गृत्समद ऋषिः। २-४ सुदाः पैजवनः। १ अष्टिः। ३-४ शकृर्यः। इन्द्रो देवता। चतुर्ऋचं सूक्तम्॥ इंदं सूक्तं षडृचमनुक्रमणिकायां पट्यते। तत्र आद्यानां तिसृणां गृत्समद ऋषिः अन्त्यानां तिसृणां सुदाः पैजवन ऋषिः। उपलब्धसंहितासु चतुर्ऋचमिदं सूक्तमुपलभ्यते। अनुक्रमणिकायां ‘अधत्विषीमान०’ ‘साकं जातः०’ इति ऋग्द्वयं (ऋ० २। २२। २, ३) अधिकं पठ्यते, तच्च समीचीनमेव। त्रिकद्रुकेष्विति तृचस्य सामवेदेपि तथैवोपलम्भात्। ऋग्द्वयस्यानुपलम्भः प्रमादात् शाखाभेदाद्वा विज्ञेयः॥

    इस भाष्य को एडिट करें
    Top