Loading...
अथर्ववेद > काण्ड 20 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 4
    सूक्त - सुदाः पैजवनः देवता - इन्द्रः छन्दः - शक्वरी सूक्तम् - सूक्त-९५

    वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धियः॑। अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॑। नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

    स्वर सहित पद पाठ

    वि । सु । विश्वा॑: । अरा॑तय: । अ॒र्य: । न॒श॒न्त॒ । न॒: । धिय॑: ॥ अस्ता॑ । अ॒सि॒ । शत्र॑वे । व॒धम् । य: । न॒: । इ॒न्द्र॒ । जिघां॑सति । या । ते॒ । रा॒ति: । द॒दि: । वसु॑ । नम॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का: । अधि॑ । धन्व॑ऽसु ॥९५.४॥


    स्वर रहित मन्त्र

    वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः। अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु। नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

    स्वर रहित पद पाठ

    वि । सु । विश्वा: । अरातय: । अर्य: । नशन्त । न: । धिय: ॥ अस्ता । असि । शत्रवे । वधम् । य: । न: । इन्द्र । जिघांसति । या । ते । राति: । ददि: । वसु । नमन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 4

    भावार्थ -
    (विश्वाः) समस्त (अर्यः) सम्मुख चढ़ाई करने वाले (अरातयः) अराति, करादि न देने वाले शत्रुजन (सु विनशन्त) अच्छी प्रकार नष्ट हों। (नः धियः) हमारी स्तुतियां तुझे प्राप्त हों। हे (इन्द्र) शत्रुनाशक ! (नः यः जिघांसति) हमें जो मारना चाहता है उस (शत्रवे) शत्रु को नाश करने के लिये तू (वधं अस्तासि) वधकारी शस्त्र का प्रयोग करता है। और (या) जो तेरा (रातिः) दानशील हाथ है वह (वसु ददिः) सदा ऐश्वर्य प्रदान करता है।

    ऋषि | देवता | छन्द | स्वर - १ गृत्समद ऋषिः। २-४ सुदाः पैजवनः। १ अष्टिः। ३-४ शकृर्यः। इन्द्रो देवता। चतुर्ऋचं सूक्तम्॥ इंदं सूक्तं षडृचमनुक्रमणिकायां पट्यते। तत्र आद्यानां तिसृणां गृत्समद ऋषिः अन्त्यानां तिसृणां सुदाः पैजवन ऋषिः। उपलब्धसंहितासु चतुर्ऋचमिदं सूक्तमुपलभ्यते। अनुक्रमणिकायां ‘अधत्विषीमान०’ ‘साकं जातः०’ इति ऋग्द्वयं (ऋ० २। २२। २, ३) अधिकं पठ्यते, तच्च समीचीनमेव। त्रिकद्रुकेष्विति तृचस्य सामवेदेपि तथैवोपलम्भात्। ऋग्द्वयस्यानुपलम्भः प्रमादात् शाखाभेदाद्वा विज्ञेयः॥

    इस भाष्य को एडिट करें
    Top