अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शान्ति सूक्त
हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्। विश्वा॑न्दे॒वानङ्गि॑रसो हवामह इ॒मं क्र॒व्यादं॑ शमयन्त्व॒ग्निम् ॥
स्वर सहित पद पाठहिर॑ण्यऽपाणिम् । स॒वि॒तार॑म् । इन्द्र॑म् । बृह॒स्पति॑म् । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । विश्वा॑न् । दे॒वान् । अङ्गि॑रस: । ह॒वा॒म॒हे॒ । इ॒मम् । क्र॒व्य॒ऽअद॑म् । श॒म॒य॒न्तु॒ । अ॒ग्निम् ॥२१.८॥
स्वर रहित मन्त्र
हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम्। विश्वान्देवानङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्वग्निम् ॥
स्वर रहित पद पाठहिरण्यऽपाणिम् । सवितारम् । इन्द्रम् । बृहस्पतिम् । वरुणम् । मित्रम् । अग्निम् । विश्वान् । देवान् । अङ्गिरस: । हवामहे । इमम् । क्रव्यऽअदम् । शमयन्तु । अग्निम् ॥२१.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 8
विषय - लोकोपकारक अग्नियों का वर्णन ।
भावार्थ -
(हिरण्यपाणिं) सुवर्ण को हाथ में लिये, धनाढ्य,(सवितारं) किरणों से सम्पन्न सूर्य के समान सब के प्रेरक,(बृहस्पतिं) वेद विद्या के विद्वान्,(वरुणं) सबसे श्रेष्ठ या पापियों के निवारक,(मित्रम्) जनता को मृत्यु से बचाने वाले,(अग्निम्) आगे २ मार्ग दिखाने वाले विद्वान् और (अंगिरसः) अँग २ विद्यानों में पारंगत, या अंग = शरीर के भीतर व्यापक रसों के विज्ञान को जानने हारे आयुर्वेद के ज्ञाता, (विश्वान् देवान्) समस्त विद्वानों को (हवामहे) हम एकत्र करके उनसे प्रार्थना करते हैं कि (इमम्) इस (क्रव्य-अदम् अग्निम्) क्रव्याद् = नरदेह को खा जाने वाली मृत्यु या श्मशानाग्नि, एवं जनता में फैली हुई मृत्युकारी विपत्ति को (शमयन्तु) शान्त करें, राष्ट्र का ऐसा सुप्रबन्ध करें कि राष्ट्र में मौते घट जाय और लोग सुखी और चिरायु रहें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। अग्निर्देवता। १ पुरोनुष्टुप्। २, ३,८ भुरिजः। ५ जगती। ६ उपरिष्टाद्-विराड् बृहती। ७ विराड्गर्भा। ९ निचृदनुष्धुप्। १० अनुष्टुप्। दशर्चं सूक्तम्।
इस भाष्य को एडिट करें