अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 4
यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः। यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठय: । दे॒व: । वि॒श्व॒ऽअत् । यम् । ऊं॒ इति॑ । काम॑म् । आ॒हु: । यम् । दा॒तार॑म् । प्र॒ति॒ऽगृ॒ह्णन्त॑म् । आ॒हु: ।य: । धीर॑: । श॒क्र: । प॒रि॒ऽभू: । अदा॑भ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.४॥
स्वर रहित मन्त्र
यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः। यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठय: । देव: । विश्वऽअत् । यम् । ऊं इति । कामम् । आहु: । यम् । दातारम् । प्रतिऽगृह्णन्तम् । आहु: ।य: । धीर: । शक्र: । परिऽभू: । अदाभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 4
विषय - लोकोपकारक अग्नियों का वर्णन ।
भावार्थ -
(यः देवः) जो देव(विश्वाद्) समस्त संसार को प्रलयकाल में ग्रास कर जाता है।(यं उ कामम् आहुः) और जिसको समस्त संसार में व्यापक समष्टि इच्छा शक्ति का प्रतिरूप, ‘काम’ स्वरूप विद्वान् बतलाते हैं,(यं दातारं) और जिसको सबको सब पदार्थों का दाता होते हुए भी (प्रतिगृह्णन्तम् आहुः) सबका दिया भक्ति उपहार अथवा प्रलयकाल में सर्व संसार को अपने भीतर स्वीकार करता हुआ बतलाते हैं। और(शक्रः) शक्तिसम्पन्न (धीरः) धारणा और ध्यान से सम्पन्न एवं सब का पालक पोषक और(अदाभ्यः) किसी से पराजित एवं हिंसित न होने वाला, अद्वितीय,(परिभूः) सब पर वशकर्त्ता और सर्वव्यापक है (तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्) इन सब गुण विशिष्ट अग्नि=परमात्मा की शक्तियों को मेरा स्मरण और त्याग प्राप्त हो । देखो कामसूक्त [ अथर्व० का० ९० सू० २॥ ]
टिप्पणी -
विश्वात्—अत्ता चराचरग्रहणात्। वेदान्तसूत्रम्। परमात्मा का नाम ‘अत्ता’ है वह चराचर संसार को प्रलयकाल में खा जाता है। “कामोऽस्मि भरतर्षभ” और “प्रजनश्चास्मि कंदर्पः” इत्यादि गीता ।
(प्र०) ‘विश्वादमग्निं यमु’ इति मै० सं०, ‘हुतादमग्निं यमु’ इति काठः। (द्वि०) ‘प्रतिग्रहीतारमाहुः’ मै० सं०। काठ०। (तृ०) ‘धीरोयः’ इति मै० सं०। (प्र०) ‘यमु काममाह’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। अग्निर्देवता। १ पुरोनुष्टुप्। २, ३,८ भुरिजः। ५ जगती। ६ उपरिष्टाद्-विराड् बृहती। ७ विराड्गर्भा। ९ निचृदनुष्धुप्। १० अनुष्टुप्। दशर्चं सूक्तम्।
इस भाष्य को एडिट करें