अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - यमिनी
छन्दः - विराड्गर्भा प्रस्तारपङ्क्तिः
सूक्तम् - पशुपोषण सूक्त
यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः। तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽहार्दा॑म् । सु॒ऽकृता॑म् । अ॒ग्नि॒हो॒त्र॒ऽहुता॑म् । यत्र॑ । लो॒क: । तम् । लो॒कम् । य॒मिनी॑ । अ॒भि॒ऽसंब॑भूव । सा । न॒: । मा । हिं॒सी॒त् । पुरु॑षान् । प॒शून् । च॒ ॥२८.६॥
स्वर रहित मन्त्र
यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः। तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान्पशूंश्च ॥
स्वर रहित पद पाठयत्र । सुऽहार्दाम् । सुऽकृताम् । अग्निहोत्रऽहुताम् । यत्र । लोक: । तम् । लोकम् । यमिनी । अभिऽसंबभूव । सा । न: । मा । हिंसीत् । पुरुषान् । पशून् । च ॥२८.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 6
विषय - ‘यमिनी’ राजसभा और गृहिणी के कर्तव्यों का उपदेश।
भावार्थ -
हे (यमिनि) ब्रह्मचारिणि ! (यत्र) जिस देश में (सुहादां) उत्तम चित्त वाले (सुकृतां) पुण्याचारी, सदाचारी, (अग्निहोत्रहुतां) नित्य यज्ञ हवन का सम्पादन करने वाले पुरुषों का (लोकः) निवास है। (तं लोकं) उस लोक में (अभि संबभूव) तू जाकर विवाहित हों जिससे बुरे लोगों की संगति में पड़कर तू (नः) हमारे (पुरुषान् पशून् च मां हिंसीत्) पुरुषों और पशुओं को कलह और लोभ के कारण नाश न करे । पूर्वोक्त प्रकार से व्यवस्थापिका राजसभा के पक्ष में भी लगा लेना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पशुपोषणकामो ब्रह्मा ऋषिः। यमिनी देवता। १ अतिशाक्वरगर्भा चतुष्पदा अति-जगती, ४ यवमध्या विराट्-ककुप, ५ त्रिष्टुप्, ६ विराडगर्भा प्रस्तारपंक्तिः। २,३ अनुष्टुभौ। षडृर्चं सूक्तम्॥
इस भाष्य को एडिट करें