अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 6
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी प्र॒पा स॒ह वो॑ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि। स॒म्यञ्चो॒ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भितः॑ ॥
स्वर सहित पद पाठस॒मा॒नी । प्र॒ऽपा । स॒ह । व॒: । अ॒न्न॒ऽभा॒ग: । स॒मा॒ने । योक्त्रे॑ । स॒ह । व॒: । यु॒न॒ज्मि॒ । स॒म्यञ्च॑: । अ॒ग्निम् । स॒प॒र्य॒त॒ । अ॒रा: । नाभि॑म्ऽइव । अ॒भित॑: ॥३०.६॥
स्वर रहित मन्त्र
समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि। सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥
स्वर रहित पद पाठसमानी । प्रऽपा । सह । व: । अन्नऽभाग: । समाने । योक्त्रे । सह । व: । युनज्मि । सम्यञ्च: । अग्निम् । सपर्यत । अरा: । नाभिम्ऽइव । अभित: ॥३०.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 6
विषय - परस्पर मिलकर एक चित्त होकर रहने का उपदेश ।
भावार्थ -
हे मनुष्यो ! (समानी प्रपा) आप लोगों की एक ही पानीयशाला हो जहां से सब समान रूपसे जल पी सकें। (वः सह अन्नभागः) तुम लोगों का परस्पर प्रेम से एक साथ ही अन्न का भोजन हो इसी कारण (वः) तुम लोगों को मैं (समाने योक्त्रे) एक ही बन्धन में (युनज्मि) बांधता हूं, जोड़ता हूं। और (सम्यञ्चः) उत्तम रीति से एक फल को प्राप्त करने की अभिलाषा से एकत्र होकर ही (नाभिम् इव अभितः अराः) केन्द्र के चारों ओर अरों के समान (अग्निं) ज्ञानस्वरूप परमेश्वर और विद्वान् गुरु और यज्ञाग्नि की (सपर्यत) उपासना करो।
टिप्पणी -
सामानी एका प्रपा पानीयशाला, इति सायण।
परम्परानुरागवशेन एकत्रावस्थितमन्नपानादिकं युष्याभिरुपभुज्यतामित्यर्यः। इति सायणः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमाः सामनस्यञ्च देवता। १-४ अनुष्टुभः। ५ विराड् जगती। ६ प्रस्तार पंक्तिः। ७ त्रिष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें