Loading...
अथर्ववेद > काण्ड 6 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 3
    सूक्त - अथर्वा देवता - स्मरः छन्दः - अनुष्टुप् सूक्तम् - स्मर सूक्त

    यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥

    स्वर सहित पद पाठ

    यथा॑ । मम॑ । स्मरा॑त् । अ॒सौ । न । अ॒मुष्य॑ । अ॒हम् । क॒दा । च॒न । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.३॥


    स्वर रहित मन्त्र

    यथा मम स्मरादसौ नामुष्याहं कदा चन। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥

    स्वर रहित पद पाठ

    यथा । मम । स्मरात् । असौ । न । अमुष्य । अहम् । कदा । चन । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 3

    भावार्थ -
    (यथा) जिस प्रकार (असौ) वह दूर देशस्थ प्रियतम, प्रेमपात्र व्यक्ति (मम स्मरात्) मुझे स्मरण करता है, क्या (अमुष्य) उसका मैं (कदाचन न) कभी स्मरण नहीं करता ? करता ही हूं। तब हे (देवाः स्मरम् प्रहिणुत) विद्वान् पुरुषो ! परस्पर याद दिलाने वाले प्रेम के भावों को जागृत करो, जिससे (असौ माम् अनुशोचतु) वह दूरस्थ देश का व्यक्ति मेरे प्रेम में दुखी हो और याद करे।

    ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिरा ऋषिः। स्मरो देवता। २, ३ अनुष्टुभौ। १ विराट् पुरस्ताद बृहती। चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top