अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 2
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
क्ली॒बं कृ॑ध्योप॒शिन॒मथो॑ कुरी॒रिणं॑ कृधि। अथा॒स्येन्द्रो॒ ग्राव॑भ्यामु॒भे भि॑नत्त्वा॒ण्ड्यौ ॥
स्वर सहित पद पाठक्ली॒बम् । कृ॒धि॒ । ओ॒प॒शिन॑म् । अथो॒ इति॑ । कु॒री॒रिण॑म् । कृ॒धि॒ । अथ॑ । अ॒स्य॒ । इन्द्र॑: । ग्राव॑ऽभ्याम् । उ॒भे इति॑ । भि॒न॒त्तु॒ । आ॒ण्ड्यौ᳡ ॥१३८.२॥
स्वर रहित मन्त्र
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि। अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥
स्वर रहित पद पाठक्लीबम् । कृधि । ओपशिनम् । अथो इति । कुरीरिणम् । कृधि । अथ । अस्य । इन्द्र: । ग्रावऽभ्याम् । उभे इति । भिनत्तु । आण्ड्यौ ॥१३८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 2
विषय - व्यभिचारी को नपुंसक करने के उपाय।
भावार्थ -
हे ओषधे ! तू इस व्यभिचारी पुरुष को (क्लीवं कृधि) नपुंसक बना दे। (अथो) और हे न्यायाधीश या राजन् ! तू इसे दण्ड के रूप में (ओपशिनं) स्त्री के लिबास में, उसके आभरणादि धारण करने वाला कर दे। (अथो कुरीरिणं कृधि) और उसको कुरीर नामक शिर के आभूषण धारण करनेवाला बना दे। (अथ) और (अस्य) इस कामी के (उभे) दोनों (आण्ड्यौ) अण्डकोशों को (इन्द्रः) इन्द्र, राजा (गावभ्यां) पत्थरों से (भिनन्तु) तोड़ दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - क्लीवकर्तुकामोऽथर्वा ऋषिः। वनस्पतिर्देवता। १-२ अनुष्टुभौ। ३ पथ्यापंक्तिः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें