अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 3
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्लीबत्व सूक्त
क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्। कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ॥
स्वर सहित पद पाठक्लीब॑ । क्ली॒बम् । त्वा॒ । अ॒क॒र॒म् । वध्रे॑ । वध्रि॑म् । त्वा॒ । अ॒क॒र॒म् । अर॑स । अ॒र॒सम् । त्वा॒ । अ॒क॒र॒म् । कु॒रीर॑म् । अ॒स्य॒। शी॒र्षाणि॑ । कुम्ब॑म् । च॒ । अ॒धि॒ऽनिद॑ध्मसि ॥१३८.३॥
स्वर रहित मन्त्र
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम्। कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥
स्वर रहित पद पाठक्लीब । क्लीबम् । त्वा । अकरम् । वध्रे । वध्रिम् । त्वा । अकरम् । अरस । अरसम् । त्वा । अकरम् । कुरीरम् । अस्य। शीर्षाणि । कुम्बम् । च । अधिऽनिदध्मसि ॥१३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 3
विषय - व्यभिचारी को नपुंसक करने के उपाय।
भावार्थ -
हे (क्लीब) नपुंसक नर ! (त्वा) तुझको (क्लीबम् अकरम्) नपुंसक ही कर देता हूँ। और हे (वध्रे) बधिया, तुझे (वधिम् अकरम्) मैं बधिया करता हूं। और हे (अरस) नीरस जीवन वाले ! तुझे मैं (अरसं अकरम्) वीर्य-रहित ही करता हूं। बल्कि साथ ही (अस्य शीर्षणि) ऐसे व्यभिचारी मनुष्य के सिर पर (कुरीरं कुम्बं च) कुरीर और कुम्ब नामक आभूषण भी (अधि-निदध्मसि) घर देते हैं। जो उत्पाती कामोपद्रवी हों उनको राजा नपुंसक करने का दण्ड देकर उन्हें सुधारे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - क्लीवकर्तुकामोऽथर्वा ऋषिः। वनस्पतिर्देवता। १-२ अनुष्टुभौ। ३ पथ्यापंक्तिः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें