Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 3
सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥
स्वर सहित पद पाठसावी॑: । हि ।दे॒व॒ । प्र॒थ॒माय॑ । पि॒त्रे । व॒र्ष्माण॑म् । अ॒स्मै॒ । व॒रि॒माण॑म् । अ॒स्मै॒ । अथ॑ । अ॒स्मभ्य॑म् । स॒वि॒त॒: । वार्या॑णि । दि॒व:ऽदि॑व: । आ । सु॒व॒ । भूरि॑ । प॒श्व: ॥१५.३॥
स्वर रहित मन्त्र
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥
स्वर रहित पद पाठसावी: । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवित: । वार्याणि । दिव:ऽदिव: । आ । सुव । भूरि । पश्व: ॥१५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 3
विषय - ईश्वर की उपासना।
भावार्थ -
हे (देव) परमात्मन् ! प्रकाशस्वरूप देव ! तू (प्रथमाय) सब से प्रथम, सर्वश्रेष्ठ (पित्रे) पिता अर्थात् सब प्राणों के पालक जीवात्मा के लिये ही (सावीः) ये सब पदार्थ उत्पन्न करता है। और (अस्मै) इस जीव के लिये तू ही (वर्ष्माणम्) वर्ण, देह या भोग सामर्थ्य और (अस्मै) इस जीव के लिये ही तू (वरिमाणम्) सब पदार्थों से अधिक श्रेष्ठता भी प्रदान करता है। (अथ) इसी प्रकार तू (अस्मभ्यं) हम जीवों के लिये हे (सवितः) सर्वोत्पादक प्रभो ! (वार्याणि) सब अभिलाषा करने योग्य उत्तम पदार्थ धन और (भूरि) बहुत से (पश्वः) पशुसमूह वा इन्द्रियगण (दिव: दिवः) दिनों दिन (आ सुव) प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। सविता। १, २ अनुष्टुप् छन्दः। ३ त्रिष्टुप्। चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें