Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 74/ मन्त्र 4
सूक्त - अथर्वाङ्गिराः
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह। तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥
स्वर सहित पद पाठव्र॒तेन॑ । त्वम् । व्र॒त॒ऽप॒ते॒ । सम्ऽअ॑क्त: । वि॒श्वाहा॑ । सु॒ऽमना॑: । दी॒दि॒हि॒ । इ॒ह । तम् । त्वा॒ । व॒यम् । जा॒त॒ऽवे॒द॒: । सम्ऽइ॑ध्दम् । प्र॒जाऽव॑न्त: । उप॑ । स॒दे॒म॒ । सर्वे॑ ॥७८.४॥
स्वर रहित मन्त्र
व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह। तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥
स्वर रहित पद पाठव्रतेन । त्वम् । व्रतऽपते । सम्ऽअक्त: । विश्वाहा । सुऽमना: । दीदिहि । इह । तम् । त्वा । वयम् । जातऽवेद: । सम्ऽइध्दम् । प्रजाऽवन्त: । उप । सदेम । सर्वे ॥७८.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 74; मन्त्र » 4
विषय - गण्डमाला की चिकित्सा।
भावार्थ -
हे (व्रतपते) व्रतका पालन कराने हारे कर्मों के आचार्य ! हे (जातवेदः) जातवेदा ! जातप्रज्ञ विद्वन् ! (त्वं) तू (व्रतेन) अपने महान् व्रत नियत-कर्त्तव्य पालन के कार्य से (सम्-अक्तः) भली प्रकार सुशोभित हो, (विश्वाहा) सदा ही (सु-मनाः) उत्तम हृदय और सुचित्त, शुभसंकल्प होकर या उत्तम विद्वान्, ज्ञानवान् होकर (इह) इस लोक में प्रकाशित हो और अन्यों को प्रकाशित कर। और हे (जातवेदः) जातप्रज्ञ, विद्वन् ! (तं) उस प्रसिद्ध (सम्-इद्धम्) प्रकाशवान् (त्वाम्) तेरे समीप हम (सर्वे प्रजावन्तः) सब प्रजा वाले राजगण और गृहस्थी लोग (उप सदेम) आवें, तेरी उपासना और सत्संग करें, तेरे ज्ञानोपदेश से लाभ उठाएं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १, २ अपचित-नाशनो देवता, ३ त्वष्टा देवता, ४ जातवेदा देवता। अनुष्टुप् छन्दः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें