Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 79/ मन्त्र 1
यत्ते॑ दे॒वा अकृ॑ण्वन्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
स्वर सहित पद पाठयत् । ते॒ । दे॒वा: । अकृ॑ण्वन् । भा॒ग॒ऽधेय॑म् । अमा॑ऽवास्ये । स॒म्ऽवस॑न्त: । म॒हि॒ऽत्वा । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒। वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥८४.१॥
स्वर रहित मन्त्र
यत्ते देवा अकृण्वन्भागधेयममावास्ये संवसन्तो महित्वा। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
स्वर रहित पद पाठयत् । ते । देवा: । अकृण्वन् । भागऽधेयम् । अमाऽवास्ये । सम्ऽवसन्त: । महिऽत्वा । तेन । न: । यज्ञम् । पिपृहि। विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥८४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 79; मन्त्र » 1
विषय - स्त्री के कर्त्तव्य।
भावार्थ -
हे (अमा-वास्ये) सहवास करनेहारी स्त्री ! (ते महित्वा) तेरे महत्व या गौरव या आदरभाव के कारण (सं-वसन्तः) एकत्र एक देश या गृह में निवास करनेवाले (देवाः) विद्वान् लोग (यत्) जो (भागधेयम्) भाग, अधिकार (ते) तेरे निमित्त (अकृण्वन्) नियत कर देते हैं (तेन) उसीसे तू (नः) हमारे (यज्ञं) यज्ञ, गृहस्थ यज्ञ, जो परस्पर-संगत रहने से हो रहा है उसको (पिपृहि) पूर्ण कर, पालन कर। और हे (विश्व-वारे) सब उत्तम गुणों से अलंकृत पत्नि ! और (सु-भगे) सौभाग्यवति ! तू ही (नः) हमें (सु-वीरं) उत्तम बलवान् पुत्ररूप (रयिम्) धन को (धेहि) प्रदान कर या धारण कर।
अध्यात्म पक्ष में—(अमावास्ये) एकत्र सबको आवास देनेहारी ब्रह्मशक्ने ! तेरी महिमा से देव, विद्वान् ज्ञानी पुरुषों ने जो तेरा भाग नियत किया है उससे इस यशस्वी आत्मा को पूर्ण कर। हे विश्ववारे ! सर्व वरणीये, सर्वोत्तमे ! तू हममें सुवीर, रयि, आत्मस्वरूप या ब्रह्मज्ञान प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता अमावास्या देवता। १ जगती। २, ४ त्रिष्टुभः। चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें