Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - याजुषी जगती सूक्तम् - विराट् सूक्त

    सोद॑क्राम॒त्साह॑व॒नीये॒ न्यक्रामत्।

    स्वर सहित पद पाठ

    सा । उत् । अ॒क्रा॒म॒त् । सा । आ॒ऽह॒व॒नीये॑ । नि । अ॒क्रा॒म॒त् ॥१०.४॥


    स्वर रहित मन्त्र

    सोदक्रामत्साहवनीये न्यक्रामत्।

    स्वर रहित पद पाठ

    सा । उत् । अक्रामत् । सा । आऽहवनीये । नि । अक्रामत् ॥१०.४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 1; मन्त्र » 4

    भावार्थ -
    (सा) वह जब (उद् अक्रामत्) ऊपर उठी, विशालरूप में प्रकट हुई तब (सा आहवनीये) वह अहवनीय या द्यौरूप में (नि अक्रमत) उतर आई अर्थात् प्रकट हुई। द्यौराहवनीयः। श० ८। ६। ३। ११॥ इन्द्रो ह्याहवनीयः। श०२। ७। १। ३८॥ यजमान आहवनीयः। पुरुषस्य मुखमेव आहवनीयः। कौ० १७। ७॥ यज्ञस्य शिर आहवनीयः। श० ६। ५। २। १॥ प्राणोदानावेवाहवनीयश्च गार्हपत्यः। श० २ । २ । २ । १८॥ द्यौ, इन्द्र, जीव, यजमान, पुरुष, पुरुष का मुख, यज्ञ का मुख, और प्राण आहवनीय के रूप हैं॥

    ऋषि | देवता | छन्द | स्वर - अथर्वाचार्य ऋषिः विराड् देवता। १ त्रिपदार्ची पंक्तिः। २,७ याजुष्यो जगत्यः। ३,९ सामन्यनुष्टुभौ। ५ आर्ची अनुष्टुप्। ७,१३ विराट् गायत्र्यौ। ११ साम्नी बृहती। त्रयोदशर्चं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top