अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 7
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी पङ्क्तिः
सूक्तम् - विराट् सूक्त
ओष॑धीरे॒व र॑थन्त॒रेण॑ दे॒वा अ॑दुह्र॒न्व्यचो॑ बृ॒हता ॥
स्वर सहित पद पाठओष॑धी: । ए॒व । र॒थ॒म्ऽत॒रेण॑ । दे॒वा: । अ॒दु॒ह्र॒न् । व्यच॑: । बृ॒ह॒ता ॥११.७॥
स्वर रहित मन्त्र
ओषधीरेव रथन्तरेण देवा अदुह्रन्व्यचो बृहता ॥
स्वर रहित पद पाठओषधी: । एव । रथम्ऽतरेण । देवा: । अदुह्रन् । व्यच: । बृहता ॥११.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 7
विषय - विराट के ४ रूप ऊर्ग, स्वधा, सूनृता, इरावती, उसका ४ स्तनों वाली गौ का स्वरूप।
भावार्थ -
(देवाः) देवगण (रथन्तरेण) ‘रथन्तर’ नामक स्तन से (ओषधीः अदुहन्) ओषधियों को दुहते हैं, प्राप्त करते हैं। और (बृहता) ‘बृहत्’ नामक स्तन से (व्यचः) ‘व्यचस्’ अन्तरिक्षको दुहते उसका रस प्राप्त करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाचार्य ऋषिः। विराड् देवता। १ त्रिपदा अनुष्टुप्। २ उष्णिग् गर्भा चतुष्पदा उपरिष्टाद् विराड् बृहती। ३ एकपदा याजुषी गायत्री। ४ एकपदा साम्नी पंक्तिः। ५ विराड् गायत्री। ६ आर्ची अनुष्टुप्। ८ आसुरी गायत्री। ९ साम्नो अनुष्टुप्। १० साम्नी बृहती। ७ साम्नी पंक्तिः। दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें