अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
यद॑भि॒वद॑ति दी॒क्षामुपै॑ति॒ यदु॑द॒कं याच॑त्य॒पः प्र ण॑यति ॥
स्वर सहित पद पाठयत् । अ॒भि॒ऽवद॑ति । दी॒क्षाम् । उप॑ । ए॒ति॒ । यत् । उ॒द॒कम् । याच॑ति । अ॒प: । प्र । न॒य॒ति॒ ॥६.४॥
स्वर रहित मन्त्र
यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥
स्वर रहित पद पाठयत् । अभिऽवदति । दीक्षाम् । उप । एति । यत् । उदकम् । याचति । अप: । प्र । नयति ॥६.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 4
विषय - अतिथि-यज्ञ और देवयज्ञ की तुलना।
भावार्थ -
वह गृहपति (यद् अभिवदति) जब अतिथियों को अभिवादन, नमस्कार करता है, मानो तब वह अतिथि यज्ञ में (दीक्षाम् उपेति) दीक्षा प्राप्त करता है। और (यत्) जब (उदकं याचति) जल के पात्र को लाकर अतिथि को अर्घ्य-पाद्य-आचमनीय आदि प्रदान करता है तब मानो वह देवयज्ञ में (अपः प्र णयति) जलों का प्रोक्षण करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ‘सो विद्यात्’ इति षट् पर्यायाः। एकं सुक्तम्। ब्रह्मा ऋषिः। अतिथिरुत विद्या देवता। तत्र प्रथमे पर्याये १ नागी नाम त्रिपाद् गायत्री, २ त्रिपदा आर्षी गायत्री, ३,७ साम्न्यौ त्रिष्टुभौ, ४ आसुरीगायत्री, ६ त्रिपदा साम्नां जगती, ८ याजुषी त्रिष्टुप्, १० साम्नां भुरिग बृहती, ११, १४-१६ साम्न्योऽनुष्टुभः, १२ विराड् गायत्री, १३ साम्नी निचृत् पंक्तिः, १७ त्रिपदा विराड् भुरिक् गायत्री। सप्तदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें