Loading...
ऋग्वेद मण्डल - 10 के सूक्त 81 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 4
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥

    स्वर सहित पद पाठ

    किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥


    स्वर रहित मन्त्र

    किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥

    स्वर रहित पद पाठ

    किम् । स्वित् । वनम् । कः । ऊँ इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः । मनीषिणः । मनसा । पृच्छत । इत् । ऊँ इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥ १०.८१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 4
    अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (किं स्वित्) कौन ही (वनम्) वन है (कः-उ) और कौन ही (सः-वृक्षः) वह वृक्ष (आस) है (यतः) जिससे (द्यावापृथिवी) द्युलोक पृथिवीलोक-द्यावापृथिवीमय जगत् को (निस्-ततक्षुः) नियम से तक्षक-बढ़ई की भाँति परमात्मा गढ़ता है-करता है (मनीषिण:) हे प्रज्ञावाले-बुद्धिमान् विद्वानों ! तुम (मनसा पृच्छत) मन से पूछो-विचारो (इत्-उ) अवश्य ही (तत्-यत्) वह जो (भुवनानि धारयन्) लोक-लोकान्तरों को धारण करता हुआ (अध्यतिष्ठत्) उनके ऊपर अधिष्ठित है ॥४॥

    भावार्थ

    तक्षक-बढ़ई का अलङ्कार या रूपक देकर विचार किया गया है। इस द्यावपृथिवीमय जगत् का उपादानकारण कौन है और इसमें वर्तमान लोक-लोकान्तरों का धारण करनेवाला कर्त्ता निमित्तकारण कौन है, यह विचारना चाहिए ॥४॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (किं स्वित्-वनं कः-उ सः-वृक्षः-आस) किं हि तद्वनं कश्च हि स वृक्षोऽस्ति (यतः) यस्मात् (द्यावापृथिवी निष्टतक्षुः) द्यावापृथिवीमयं जगत् खलु नियमेन तक्षक इव करोति परमात्मा “ततक्षुः-चक्रुः” [निरु० ६।२७] “व्यत्ययेन बहुवचनम्” (मनीषिणः-मनसा पृच्छत-इत्-उ) हे प्रज्ञावन्तो विद्वान्सः ! यूयं मनसा पृच्छत-विचारयत ह्येव (तत्-यत्-भुवनानि धारयन्-अध्यतिष्ठत्) तदपि विचारयत यत् पुनर्लोकलोकान्तराणि धारयन् तदुपरि खल्वधितिष्ठति ॥४॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Which is that forest and which is that tree from which the divine forces of nature carve out and shape the heaven and earth? O sages and scholars of divine vision, with your heart and intelligence ask that omniscient lord who abides and presides over the worlds of all existence, holding and controlling them in order.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    सुताराच्या अलंकाराद्वारे किंवा रूपकाद्वारे येथे विचार केलेला आहे. या द्यावा पृथ्वीमय जगाचे उपादान कारण कोणते आहे? व त्यात वर्तमान लोकलोकांतरांना धारण करणारा कर्ता निमित्त कारण कोण आहे, याचा विचार केला पाहिजे. ॥४॥

    इस भाष्य को एडिट करें
    Top