ऋग्वेद - मण्डल 2/ सूक्त 29/ मन्त्र 3
ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न। यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात॥
स्वर सहित पद पाठकिम् । ऊँ॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न । यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥
स्वर रहित मन्त्र
किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन। यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात॥
स्वर रहित पद पाठकिम्। ऊँ इति। नु। वः। कृणवाम। अपरेण। किम्। सनेन। वसवः। आप्येन। यूयम्। नः। मित्रावरुणा। अदिते। च। स्वस्तिम्। इन्द्रामरुतः। दधात॥
ऋग्वेद - मण्डल » 2; सूक्त » 29; मन्त्र » 3
अष्टक » 2; अध्याय » 7; वर्ग » 11; मन्त्र » 3
Acknowledgment
अष्टक » 2; अध्याय » 7; वर्ग » 11; मन्त्र » 3
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह।
अन्वयः
हे वसवो वयं वः किमु कृणवामापरेण सनेनाप्येन किन्नु कुर्याम। हे मित्रावरुणाऽदिते च यूयं नः स्वस्तिमिन्द्रामरुतो दधात ॥३॥
पदार्थः
(किम्) (उ) (नु) (वः) युष्माकम् (कृणवाम) कुर्याम (अपरेण) अन्येन (किम्) (सनेन) विभक्तेन (वसवः) पृथिव्यादय इव विद्यानिवासाः (आप्येन) व्याप्येन वस्तुना (यूयम्) (नः) अस्मभ्यम् (मित्रावरुणा) प्राणाऽपानाविव प्रियकारकावध्यापकोपदेशकौ (अदिते) विदुषि मातः (स्वस्तिम्) (इन्द्रामरुतः) इन्द्रश्च विद्युन्मरुतश्च वायवस्तान् (दधात) धरत ॥३॥
भावार्थः
ये प्रथमकल्पा विद्वांसः स्युस्तान् राजानः पृच्छेयुर्युष्माकं कां सेवां वयं कुर्याम किं किं युष्मभ्यं दद्याम येन यूयं विद्यासुशिक्षाधर्मोन्नतिं कुर्यात् ॥३॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहा है।
पदार्थ
हे (वसवः) पृथिव्यादि के तुल्य विद्या को निवास देनवाले विद्वानो ! हम लोग (वः) आपके (किम्,उ) किसी कार्य को (कृणवाम) करें। (अपरेण) अन्य (सनेन) विभाग को प्राप्त (व्याप्येन) व्याप्त वस्तु से (किम्) क्या ही करें। हे (मित्रावरुणा) प्राण-अपान के तुल्य प्रियकारी अध्यापक और उपदेशक (च) और (अदिते) विदुषि माता! (यूयम्) तुम लोग (नः) हमारे लिये (स्वस्तिम्) कल्याण को तथा (इन्द्रामरुतः) बिजली और वायुओं को (दधात) धारण करो ॥३॥
भावार्थ
जो प्रथम कक्षा के विद्वान् हों, उनको राजा लोग पूछें कि आपकी क्या सेवा हम करें, क्या-क्या तुमको देवें, जिससे विद्या सुशिक्षा और धर्म की उन्नति करो ॥३॥
मराठी (1)
भावार्थ
जे प्रथम श्रेणीचे विद्वान असतात त्यांना राजाने विचारावे की आम्ही तुमची कोणती सेवा करावी? तुम्हाला कोणते काम द्यावे? ज्यामुळे तुम्ही विद्या व सुशिक्षण आणि धर्माची उन्नती कराल? ॥ ३ ॥
इंग्लिश (1)
Meaning
O Vasus, shelter homes of life and humanity, teachers and scholars generous as mother earth, what shall we do for you with our share of karma and competence now and whatever potential we might have later? O Mitra and Varuna, friends and lovers of humanity dear as the breath of life, Aditi, generous mother sustainer like earth and nature, Indra and Maruts, winds and vital energies of life, bear and bring us the good and best of life, intelligence and knowledge of existence.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal