अथर्ववेद - काण्ड 1/ सूक्त 2/ मन्त्र 4
ऋषि: - अथर्वा
देवता - चन्द्रमा और पर्जन्य
छन्दः - अनुष्टुप्
सूक्तम् - रोग उपशमन सूक्त
104
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥
स्वर सहित पद पाठयथा॑ । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तः । तिष्ठ॑ति । तेज॑नम् । ए॒व । रोग॑म् । च॒ । आ॒ऽस्रा॒वम् । च॒ । अ॒न्तः । ति॒ष्ठ॒तु॒ । मुञ्ज॑: । इत् ॥
स्वर रहित मन्त्र
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम्। एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत् ॥
स्वर रहित पद पाठयथा । द्याम् । च । पृथिवीम् । च । अन्तः । तिष्ठति । तेजनम् । एव । रोगम् । च । आऽस्रावम् । च । अन्तः । तिष्ठतु । मुञ्ज: । इत् ॥
विषय - बुद्धि की वृद्धि के लिये उपदेश।
पदार्थ -
(यथा) जैसे (तेजनम्) प्रकाश (द्यां च) सूर्यलोक (च) और (पृथिवीम्) पृथिवीलोक के (अन्तः) बीच में (तिष्ठति) रहता है, (एव) वैसे ही (मुञ्जः) शोधनेवाला परमेश्वर [वा औषध] (इत्) भी (रोगं च) शरीरभङ्ग (च) और (आस्रावम्) रुधिर के बहाव वा घाव के (अन्तः) बीच में (तिष्ठतु) स्थित होवे ॥४॥
भावार्थ - जो मनुष्य अपने बाहिरी और भीतरी क्लेशों में (मुञ्ज) हृदयसंशोधक परमेश्वर का स्मरण रखते हैं, वे दुःखों से पार होकर तेजस्वी होते हैं। अथवा जैसे सद्वैद्य (मुञ्ज) संशोधक औषधि से बाहिरी और भीतरी रोग का प्रतीकार करता है, वैसे ही आचार्य विद्याप्रकाश से ब्रह्मचारी के अज्ञान का नाश करता है ॥४॥ सायणभाष्य में (तेजनम्) नपुंसकलिङ्ग को [तेजनः] पुंलिङ्ग मानकर [वेणुः] अर्थात् बाँस अर्थ किया है वह असंगत है ॥
टिप्पणी -
४−यथा। येन प्रकारेण। द्याम्। गमेर्डोः। उ० २।६७। इति बाहुलकात् द्युत दीप्तौ−डो प्रत्ययः। सूर्यलोकम्। पृथिवीम्। मं० २। प्रख्यातां विस्तीर्णां वा भूमिम्। अन्तः। अम गतौ-अरन्, तुडागमः। अन्तरान्तरेण युक्ते। पा० २।३।४। इति छन्दसि मध्यशब्दस्य पर्यायवाचकत्वात् अन्तर् इति शब्देन सह द्वितीया। द्वयोर्मध्ये। तिष्ठति। वर्तते। तेजनम्। नपुंसकम्। तिज तीक्ष्णीकरणे-ल्युट्। तेजः प्रकाशः। एव। निपातस्य च। पा० ६।३।१३६। इति छन्दसि दीर्घम्। एवम्, तथा। रोगम्। पदरुजविशस्पृशो घञ्। पा० ३।३।१६। इति रुज भङ्गे हिंसे च-घञ्। रुजति शरीरम्। शरीरभङ्गम्। आस्रावम्। श्याऽऽद्व्यधास्रु०। पा० ३।१।१४१। इति आङ्+स्रु स्रवणे-ण प्रत्ययः। अचो ञ्णिति। पा० ७।२।११५। इति वृद्धिः। आस्रवम्, रुधिरादिस्रवणम्। आघातम्। मुञ्जः। मुञ्ज्यते मृज्यते अनेन। मुजि मार्जने शोधने-अच्। परमेश्वरः संशोधकः पदार्थो वा। इत्। एव अपि ॥
Bhashya Acknowledgment
Subject - Hymn of Victory
Meaning -
O ruler, O physician, O teacher, just as sharp catalytic light energy abides in heaven, on earth and in the firmament and destroys antilife elements, similarly let the power of the arrow, the medicinal munja grass, the twisted munja girdle of the disciple, strengthen and protect humanity’s security and peace, health of the individual and society, and the intellectual and moral health of the disciple against evil, weakness, disease and wasteful flow out.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal