Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 142 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 142/ मन्त्र 1
    ऋषिः - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४२
    60

    अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाह॑म॒श्विनोः॑। व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥

    स्वर सहित पद पाठ

    अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनो॑: ॥ वि । आ॒व॒: । दे॒वि॒ । आ । मतिम् । वि । रा॒तिम् ।मर्त्ये॑भ्य: ॥१४२.१॥


    स्वर रहित मन्त्र

    अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः। व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥

    स्वर रहित पद पाठ

    अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनो: ॥ वि । आव: । देवि । आ । मतिम् । वि । रातिम् ।मर्त्येभ्य: ॥१४२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    दिन और राति के उत्तम प्रयोग का उपदेश।

    पदार्थ

    (अहम्) मैं (देव्या) उत्तम गुणवाली (वाचा साकम्) वाणी के साथ (अश्विनोः) दोनों अश्वी [व्यापक दिन-राति] के बीच (उ) अवश्य (प्र अभुत्सि) जागा हूँ। (देवि) हे देवी ! [प्रकाशमान उषा-म० २] तूने (आ) आकर (मर्त्येभ्यः) मनुष्यों के लिये (मतिम्) बुद्धि और (रातिम्) धन को (वि) विशेष करके (वि आवः) खोल दिया है ॥१॥

    भावार्थ

    मनुष्य प्रभात समय उठकर दिन-राति विद्या और धन को प्राप्त करें ॥१॥

    टिप्पणी

    यह सूक्त ऋग्वेद में है-८।९।१६-२१ ॥ १−(प्र अभुत्सि) बुध अवगमने-लुङ्। प्रबुद्धोऽस्मि (उ) अवश्यम् (देव्या) उत्तमगुणवत्या (साकम्) सह (वाचा) वाण्या (अहम्) (अश्विनोः) सू० १४०। म० २। व्यापकयोः। अहोरात्रमध्ये (वि आवः) वृणोतेर्लुङ्। त्वं विवृतां विस्तृतां कृतवती (देवि) हे द्योतमाने उषः-म० २। (आ) आगत्य (मतिम्) बुद्धिम् (वि) विशेषेण (रातिम्) धनम् (मर्त्येभ्यः) मनुष्याणां हिताय ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Prajapati

    Meaning

    I am awake by the divine voice of the Ashvins. O divine dawn of light, open the human mind to the light and freedom of reason and give the gift of wisdom to mortal humanity.

    इस भाष्य को एडिट करें

    Translation

    I, with the shining knowledge and speech of the teacher and preacher, attain thought and understanding. Let this marvellous knowledge and speech give conviction and riches to mortals.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह सूक्त ऋग्वेद में है-८।९।१६-२१ ॥ १−(प्र अभुत्सि) बुध अवगमने-लुङ्। प्रबुद्धोऽस्मि (उ) अवश्यम् (देव्या) उत्तमगुणवत्या (साकम्) सह (वाचा) वाण्या (अहम्) (अश्विनोः) सू० १४०। म० २। व्यापकयोः। अहोरात्रमध्ये (वि आवः) वृणोतेर्लुङ्। त्वं विवृतां विस्तृतां कृतवती (देवि) हे द्योतमाने उषः-म० २। (आ) आगत्य (मतिम्) बुद्धिम् (वि) विशेषेण (रातिम्) धनम् (मर्त्येभ्यः) मनुष्याणां हिताय ॥

    इस भाष्य को एडिट करें
    Top