Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 19 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 6
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१९
    41

    वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो। इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥

    स्वर सहित पद पाठ

    वाजे॑षु । स॒स॒हि: । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति॑ शतक्रतो ॥ इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥१९.६॥


    स्वर रहित मन्त्र

    वाजेषु सासहिर्भव त्वामीमहे शतक्रतो। इन्द्र वृत्राय हन्तवे ॥

    स्वर रहित पद पाठ

    वाजेषु । ससहि: । भव । त्वाम् । ईमहे । शतक्रतो इति शतक्रतो ॥ इन्द्र । वृत्राय । हन्तवे ॥१९.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 6
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के गुणों का उपदेश।

    पदार्थ

    (शतक्रतो) है सैकड़ों कर्मों वा बुद्धियोंवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] तू (वाजेषु) सङ्ग्रामों में (सासहिः) विजयी (भव) हो, (त्वा) तुझसे (वृत्राय हन्तवे) शत्रु को मारने के लिये (ईमहे) हम प्रार्थना करते हैं ॥६•॥

    भावार्थ

    सब योधाजन प्रधान सेनापति की आज्ञा से अपने-अपने पद पर स्थिर रहकर शत्रुओं को जीतें ॥६॥

    टिप्पणी

    ६−(वाजेषु) सङ्ग्रामेषु (सासहिः) षह अभिभवे-किप्रत्ययः। अभिभविता। विजयी (भव) (त्वाम्) (ईमहे) प्रार्थयामहे (शतक्रतो) हे बहुकर्मन्, बहुषह (इन्द्र) (वृत्राय) शत्रुम् (हन्तवे) म० । हन्तुम् ॥

    इंग्लिश (1)

    Subject

    Self-integration

    Meaning

    Indra, be the challenger, warrior and winner of battles for prosperity and progress. O lord of a hundred creative actions, we invoke, exhort and exalt you for break up of the cloud into rain and elimination of the demon of darkness, ignorance, injustice and poverty.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ६−(वाजेषु) सङ्ग्रामेषु (सासहिः) षह अभिभवे-किप्रत्ययः। अभिभविता। विजयी (भव) (त्वाम्) (ईमहे) प्रार्थयामहे (शतक्रतो) हे बहुकर्मन्, बहुषह (इन्द्र) (वृत्राय) शत्रुम् (हन्तवे) म० । हन्तुम् ॥

    Top