अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 7
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च। इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥
स्वर सहित पद पाठद्यु॒म्नेषु॑ । पृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु॑ । अव॑:ऽसु । च॒ ॥ इन्द्र॑ । साक्ष्व॑ । अ॒भिऽमा॑तिषु ॥१९.७॥
स्वर रहित मन्त्र
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च। इन्द्र साक्ष्वाभिमातिषु ॥
स्वर रहित पद पाठद्युम्नेषु । पृतनाज्ये । पृत्सुतूर्षु । अव:ऽसु । च ॥ इन्द्र । साक्ष्व । अभिऽमातिषु ॥१९.७॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के गुणों का उपदेश।
पदार्थ
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (पृतनाज्ये) सेनाओं के चलने के स्थान रणक्षेत्र में (पृत्सुतूर्षु) सेनाओं में मारनेवाले शूरों के बीच, (द्युम्नेषु) चमकनेवाले धनों के बीच (च) और (श्रवःसु) कीर्तियों के बीच (अभिमातिषु) अभिमानी वैरियों पर (साक्ष्व) जय पा ॥७॥
भावार्थ
प्रतापी सेनापति सङ्ग्राम जीतकर शूर योधाओं समेत बहुत साधन और यश प्राप्त करके विजय की घोषणा करे ॥७॥
टिप्पणी
७−(द्युम्नेषु) द्योतमानेषु धनेषु (पृतनाज्ये) अघ्न्यादयश्च। उ० ४।११२। पृतना+अज गतिक्षेपणयोः-यक्प्रत्ययः। पृतनानां सेनानाम्, अजन गमनं यत्र। रणक्षेत्रे (पृत्सुतूर्षु) तुर हिंसायाम्-क्विप्। मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः। वा० पा० ६।१।६३। इति पृतना शब्दस्य पृत्, अलुक् समासः। पृत्सु पृतनासु सेनासु तूर्षु हिंसकेषु शूरेषु (श्रवःसु) कीर्तिषु (च) (इन्द्र) हे परमैश्वर्यवन् राजन् (साक्ष्व) षह मर्षणे-लोट्, शपो लुक्, ढत्त्वकुत्वे, छान्दसो दीर्घः। सहस्व। अभिभव। विजय (अभिमातिषु) अभिमातिषु। शत्रुषु ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
In the battles of forces in plans and programmes of development for prosperity and excellence, in the contests of forces positive and negative for good and evil, in the onslaughts of stormy troops of hostility in the efforts for growth in food, energy and enlightenment, in the struggles for self-realisation against pride and arrogance, Indra, O spirit of the soul, voice of conscience, genius of the nation, and invincible strength of character, tolerate, endure, challenge, fight and throw out the enemies of life’s light and joy.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
७−(द्युम्नेषु) द्योतमानेषु धनेषु (पृतनाज्ये) अघ्न्यादयश्च। उ० ४।११२। पृतना+अज गतिक्षेपणयोः-यक्प्रत्ययः। पृतनानां सेनानाम्, अजन गमनं यत्र। रणक्षेत्रे (पृत्सुतूर्षु) तुर हिंसायाम्-क्विप्। मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः। वा० पा० ६।१।६३। इति पृतना शब्दस्य पृत्, अलुक् समासः। पृत्सु पृतनासु सेनासु तूर्षु हिंसकेषु शूरेषु (श्रवःसु) कीर्तिषु (च) (इन्द्र) हे परमैश्वर्यवन् राजन् (साक्ष्व) षह मर्षणे-लोट्, शपो लुक्, ढत्त्वकुत्वे, छान्दसो दीर्घः। सहस्व। अभिभव। विजय (अभिमातिषु) अभिमातिषु। शत्रुषु ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal