अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 69/ मन्त्र 8
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः। ईशा॑नो यवया व॒धम् ॥
स्वर सहित पद पाठमा । न॒: । मर्ता: । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒ण॒: ॥ ईशा॑न: । य॒व॒य॒ । व॒धम् ॥६९.८॥
स्वर रहित मन्त्र
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः। ईशानो यवया वधम् ॥
स्वर रहित पद पाठमा । न: । मर्ता: । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वण: ॥ ईशान: । यवय । वधम् ॥६९.८॥
भाष्य भाग
हिन्दी (1)
विषय
१-८ पराक्रमी मनुष्य के लक्षणों का उपदेश।
पदार्थ
(गिर्वणः) हे स्तुतियों से सेवनीय (इन्द्र) इन्द्र ! [महाप्रतापी मनुष्य] (मर्ताः) मनुष्य (नः) हमारी (तनूनाम्) उपकार क्रियाओं का (मा अभि द्रुहन्) कभी द्रोह न करें। तू (ईशानः) स्वामी होकर (वधम्) उनके वध [हनन व्यवहार] को (यवय) हटा ॥८॥
भावार्थ
बुद्धिमान् प्रतापी मनुष्य ऐसा प्रयत्न करें कि सब लोग वैर छोड़कर परस्पर उपकारी होकर सुखी होवें ॥८॥
टिप्पणी
८−(मा) निषेधे (नः) अस्माकम् (मर्ताः) मनुष्याः (अभि) सर्वतः (द्रुहन्) द्रुह जिघांसायाम्-लुङ्, अडभावः, छान्दसः शविकरणः। द्रोहं कुर्वन्तु (तनूनाम्) कृषिचमितनि०। उ० १।८०। तनु विस्तारे श्रद्धोपकरणयोश्च-ऊप्रत्ययः। उपकारक्रियाणाम् (इन्द्र) महाप्रतापिन् मनुष्य (गिर्वणः) म० । स्तुतिभिः सेवनीय (ईशानः) समर्थः (यवय) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। इति वार्तिकेन यवशब्दाद् धात्वर्थे-णिच्, टिलोपः। पृथक् कुरु (वधम्) हन हिंसागत्योः-अप्। हननव्यवहारम् ॥
इंग्लिश (1)
Subject
Indra Devata
Meaning
Indra, lord adorable in sacred song, let no mortal hate or injure our body and mind from anywhere. Keep off hate, violence and murder far away from us. You are the ruler, ordainer and dispenser of justice and punishment.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
८−(मा) निषेधे (नः) अस्माकम् (मर्ताः) मनुष्याः (अभि) सर्वतः (द्रुहन्) द्रुह जिघांसायाम्-लुङ्, अडभावः, छान्दसः शविकरणः। द्रोहं कुर्वन्तु (तनूनाम्) कृषिचमितनि०। उ० १।८०। तनु विस्तारे श्रद्धोपकरणयोश्च-ऊप्रत्ययः। उपकारक्रियाणाम् (इन्द्र) महाप्रतापिन् मनुष्य (गिर्वणः) म० । स्तुतिभिः सेवनीय (ईशानः) समर्थः (यवय) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। इति वार्तिकेन यवशब्दाद् धात्वर्थे-णिच्, टिलोपः। पृथक् कुरु (वधम्) हन हिंसागत्योः-अप्। हननव्यवहारम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal