Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 3 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 1
    ऋषि: - बृहद्दिवोऽथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त
    44

    ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥

    स्वर सहित पद पाठ

    मम॑ । अ॒ग्ने॒ । वर्च॑: । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑न: । त॒न्व᳡म् । पु॒षे॒म॒ ।मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑:।चत॑स्र:। त्वया॑ । अधि॑ऽअक्षेण । पृत॑ना: । ज॒ये॒म॒ ॥३.१॥


    स्वर रहित मन्त्र

    ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥

    स्वर रहित पद पाठ

    मम । अग्ने । वर्च: । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धान: । तन्वम् । पुषेम ।मह्यम् । नमन्ताम् । प्रऽदिश:।चतस्र:। त्वया । अधिऽअक्षेण । पृतना: । जयेम ॥३.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    रक्षा के उपाय का उपदेश।

    पदार्थ

    (अग्ने) हे सर्वव्यापक परमात्मन् ! (विहवेषु) संग्रामों में (मम) मेरा (वर्चः) प्रकाश (अस्तु) होवे। (वयम्) हम लोग (त्वा) तुझको (इन्धानाः) प्रकाशित करते हुए (तन्वम्) अपना शरीर (पुषेम) पोषें। (चतस्रः) चारों (प्रदिशः) बड़ी दिशायें (मह्यम्) मेरे लिये (नभन्ताम्) नमें, (त्वया) तुझ (अध्यक्षेण) अध्यक्ष के साथ (पृतनाः) संग्रामों को (जयेम) हम जीतें ॥१॥

    भावार्थ

    मनुष्य परमेश्वर में विश्वास करके अपने सब बाहरी और भीतरी शत्रुओं को जीत कर आनन्द भोगें ॥१॥ इस सूक्त के मन्त्र−१-५, ६ का पूर्वार्ध, ७ का उत्तरार्ध, ८-१० कुछ भेद से ऋग्वेद में हैं−म० १० सू० १२८ ॥

    टिप्पणी

    १−(मम) (अग्ने) हे सर्वव्यापक परमात्मन् (वर्चः) प्रकाशः (विहवेषु) ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति वि+ह्वेञ् आह्वाने−अप्। शूराणामाह्वानस्थानेषु संग्रामेषु (अस्तु) (वयम्) (त्वा) त्वाम् (इन्धानाः) इन्धेः−शानच्। दीपयन्तः (तन्वम्) स्वशरीरम् (पुषेम) पोषयेम (मह्यम्) मदर्थम् (नमन्ताम्) प्रह्वीभवन्तु (प्रदिशः) प्रकृष्टा दिशाः। तद्वासिनो जना इत्यर्थः (चतस्रः) (त्वया) (अध्यक्षेण) अधि+अक्षू व्याप्तौ−अच्। ईश्वरेण (पृतनाः) संग्रामान्−निघ०−२।१७। (जयेम) अभिभवेम ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Strength and Victory

    Meaning

    O light of life, Agni, let my lustre and splendour shine in battles of the brave and assemblies of the wise. May we, lighting and exalting you in yajnic contests, strengthen and advance ourselves in body, mind and soul in the open social order. Let the four directions of the earth recognise and accept me with due honour and felicitation. Let us all win all round in the struggles for higher life under your leadership and watchful eye.

    Top