यजुर्वेद - अध्याय 2/ मन्त्र 20
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - अग्निसरस्वत्यौ देवते
छन्दः - भूरिक् ब्राह्मी त्रिष्टुप्,
स्वरः - धैवतः
1
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑॥२०॥
स्वर सहित पद पाठअग्ने॑। अ॒द॒ब्धा॒यो॒ऽ इत्य॑दब्धऽआ॒यो। अ॒शी॒त॒म॒। अ॒शि॒त॒मेत्य॑शिऽतम। पा॒हि। मा॒। दि॒द्योः। पा॒हि। प्रसि॑त्या॒ इति॒ प्रऽसि॑त्यै। पा॒हि। दुरि॑ष्ट्या॒ इति॒ दुःऽइ॑ष्ट्यै। पा॒हि। दु॒र॒द्म॒न्या इति॑ दुःऽअद्म॒न्यै॑। अ॒वि॒षम्। नः॒। पि॒तुम्। कृ॒णु॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। योनौ॑। स्वाहा॑। वाट्। अ॒ग्नये॑। सं॒वे॒शप॑तय॒ इति॑ संवे॒शऽप॑तये। स्वाहा॑। सर॑स्वत्यै। य॒शो॒भ॒गिन्या॒ इति॑ यशःऽभ॒गिन्यै॑। स्वाहा॑ ॥२०॥
स्वर रहित मन्त्र
अग्ने दब्धायो शीतम पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्याऽअविषन्नः पितुङ्कृणु सुषदा योनौ स्वाहा वाडग्नये सँवेशपतये स्वाहा सरस्वत्यै यशोभगिन्यै स्वाहा ॥
स्वर रहित पद पाठ
अग्ने। अदब्धायोऽ इत्यदब्धऽआयो। अशीतम। अशितमेत्यशिऽतम। पाहि। मा। दिद्योः। पाहि। प्रसित्या इति प्रऽसित्यै। पाहि। दुरिष्ट्या इति दुःऽइष्ट्यै। पाहि। दुरद्मन्या इति दुःऽअद्मन्यै। अविषम्। नः। पितुम्। कृणु। सुषदा। सुसदेति सुऽसदा। योनौ। स्वाहा। वाट्। अग्नये। संवेशपतय इति संवेशऽपतये। स्वाहा। सरस्वत्यै। यशोभगिन्या इति यशःऽभगिन्यै। स्वाहा॥२०॥
Translation -
O adorable Lord, bestower of uninjured long life, omnipresent, protect us from terrible sufferings; protect us from bondage; protect us from technical defects; protect us from bad food. Make our food free from poison. May we live in good houses. Svaha vat. (1) І dedicate it to the adorable Lord, the Lord of affectionate embraces. (2) I dedicate it to the divine intellect, the sister of glories. (3)
Notes -
Adabdhayo,अदव्यं अनवखंडित जायुः, uninjured life-span. Asitama,अश्नुते व्यापनोति चराचर सोऽतिशयितः one who pervades all the moving and unmoving beings, i. e. omnipresent. Didyoh,hindi, from terrible suffering. दिघुः इति वज्रनाम (Nigh. II. 20). Prasityal,प्रसितिः प्रयतनात् तन्तुवो जालं वा, (Nir. VI. 12) that which binds, a cord or a net; figuratively, bondage. Duristih, दुष्टा इष्टि, defective sacrifice, i. e. technical defects in the sacrifice or in any thing. Duradmanyah, from bad eating. दुष्टा आपनी दुर्मोजनम् (Mahidhara). Pitum, food. Susada yonau, in a house pleasing to live in. Svaha vat, fully dedicated to (gods). Yasobhaginyal, for the sister of glories; related to glories; or enjoyer of glories. Sarasvati, speech. सरो ज्ञान तत् प्रशस्त विद्यते यस्यां वाचि सा (Daya). Samvesapataye, for the Lord of affectionate embraces. स्त्री पुसयोः अमिलाषपूर्वक एकत्र शयने सर्वशः (Uvata).
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal