Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 7
    ऋषिः - सर्पराज्ञी कद्रूर्ऋषिः देवता - अग्निर्देवता छन्दः - विराट् गायत्री, स्वरः - षड्जः
    1

    अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥७॥

    स्वर सहित पद पाठ

    अ॒न्तरित्य॒न्तः। च॒र॒ति॒। रो॒च॒ना। अ॒स्य॒। प्रा॒णात्। अ॒पा॒न॒तीत्य॑पऽअ॒न॒ती। वि। अ॒ख्य॒न्। म॒हि॒षः। दिव॑म् ॥७॥


    स्वर रहित मन्त्र

    अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम् ॥


    स्वर रहित पद पाठ

    अन्तरित्यन्तः। चरति। रोचना। अस्य। प्राणात्। अपानतीत्यपऽअनती। वि। अख्यन्। महिषः। दिवम्॥७॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 7
    Acknowledgment

    Translation -
    The radiance of this fire penetrates within just as outbreath comes from in-breath. Thus the great fire illuminates the Sky. (1)

    इस भाष्य को एडिट करें
    Top