Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 34
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्न्यादयो लिङगोक्ता देवताः छन्दः - निचृतज्जगती स्वरः - निषादः
    4

    प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑।प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम॥३४॥

    स्वर सहित पद पाठ

    प्रा॒तः। अ॒ग्निम्। प्रा॒तः। इन्द्र॑म्। ह॒वा॒म॒हे॒। प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑ ॥ प्रा॒तः। भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तरिति॑ प्रा॒तः। सोम॑म्। उ॒त। रु॒द्रम्। हु॒वे॒म॒ ॥३४ ॥


    स्वर रहित मन्त्र

    प्रातरग्निम्प्रातरिन्द्रँ हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगम्पूषणं ब्रह्मणस्पतिम्प्रातः सोममुत रुद्रँ हुवेम ॥


    स्वर रहित पद पाठ

    प्रातः। अग्निम्। प्रातः। इन्द्रम्। हवामहे। प्रातः। मित्रावरुणा। प्रातः। अश्विना॥ प्रातः। भगम्। पूषणम्। ब्रह्मणः। पतिम्। प्रातरिति प्रातः। सोमम्। उत। रुद्रम्। हुवेम॥३४॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 34
    Acknowledgment

    Translation -
    We invoke at dawn the fire divine; at dawn the Lord supreme, at dawn the Lord of light and plasma; at dawn the pair of twin divines; at dawn the Lord of riches and nourishment, and the universal priest; at dawn the Lord of bliss and vitality. (1)

    इस भाष्य को एडिट करें
    Top