Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 43
    ऋषिः - मेधातिथिर्ऋषिः देवता - विष्णुर्देवता छन्दः - निचृद् गायत्री स्वरः - षड्जः
    1

    त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः।अतो॒ धर्मा॑णि धा॒रय॑न्॥४३॥

    स्वर सहित पद पाठ

    त्रीणि॑। प॒दा। वि। च॒क्र॒मे॒। विष्णुः॑। गो॒पाः। अदा॑भ्यः ॥ अतः॑। धर्मा॑णि। धा॒रय॑न् ॥४३ ॥


    स्वर रहित मन्त्र

    त्रीणि पदा वि चक्रमे विष्णुर्गोपाऽअदाभ्यः । अतो धर्माणि धारयन् ॥


    स्वर रहित पद पाठ

    त्रीणि। पदा। वि। चक्रमे। विष्णुः। गोपाः। अदाभ्यः॥ अतः। धर्माणि। धारयन॥४३॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 43
    Acknowledgment

    Translation -
    The omnipresent God, preserver of the indomitable, created three regions — the earth, the mid region and the celestial. He sustains and preserves the sanctity of all vital functions that keep life ticking. (1)

    इस भाष्य को एडिट करें
    Top