यजुर्वेद - अध्याय 34/ मन्त्र 56
ऋषिः - कण्व ऋषिः
देवता - ब्रह्मणस्पतिर्देवता
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
4
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे।उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ऽइन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑॥५६॥
स्वर सहित पद पाठउत्। ति॒ष्ठ॒। ब्र॒ह्म॒णः॒। प॒ते॒। दे॒व॒यन्त॒ इति॑ देव॒ऽयन्तः॑। त्वा॒। ई॒म॒हे॒ ॥ उप॑। प्र। य॒न्तु॒। म॒रुतः॑। सु॒दा॑नव॒ इति॑ सु॒ऽदान॑वः। इन्द्र॑। प्रा॒शूः। भ॒व॒। सचा॑ ॥५६ ॥
स्वर रहित मन्त्र
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानवऽइन्द्र प्राशूर्भवा सचा ॥
स्वर रहित पद पाठ
उत्। तिष्ठ। ब्रह्मणः। पते। देवयन्त इति देवऽयन्तः। त्वा। ईमहे॥ उप। प्र। यन्तु। मरुतः। सुदानव इति सुऽदानवः। इन्द्र। प्राशूः। भव। सचा॥५६॥
Translation -
Rise up O high preceptor; we, your devotees, solicit your nearness to us. May the charitable vital forces come to our help. May our resplendent God be eager to accept our devotional offerings. (1)
Notes -
Devayantaḥ, desirous of worshipping you; devotees. Brahmaṇaspate, O Lord of knowledge. Or, ब्रह्म धनं तस्य पते पालक, O Lord of riches. Also, high preceptor. Sudānavaḥ, शोभनदानशीला:, liberal donors. Marutaḥ, vital breaths. Also, मनुष्या:. , men.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal