यजुर्वेद - अध्याय 34/ मन्त्र 53
ऋषिः - ऋजिष्व ऋषिः
देवता - लिङ्गोक्ता देवताः
छन्दः - भुरिक् पङ्क्तिः
स्वरः - पञ्चमः
11
उ॒त नोऽहि॑र्बु॒ध्न्यः शृणोत्व॒जऽएक॑पात् पृथि॒वी स॑मु॒द्रः।विश्वे॑ दे॒वाऽऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ताऽअ॑वन्तु॥५३॥
स्वर सहित पद पाठउ॒त। नः॒। अहिः॑। बु॒ध्न्यः᳖। शृ॒णो॒तु॒। अ॒जः। एक॑पा॒दित्येक॑ऽपात्। पृ॒थि॒वी। स॒मु॒द्रः ॥ विश्वे॑। दे॒वाः। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। हु॒वा॒नाः। स्तु॒ताः। मन्त्राः॑। क॒वि॒श॒स्ता इति॑ कविऽश॒स्ताः। अ॒व॒न्तु॒ ॥५३ ॥
स्वर रहित मन्त्र
उत नोहिर्बुध्न्यः शृणोत्वजऽएकपात्पृथिवी समुद्रः । विश्वे देवाऽऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ताऽअवन्तु ॥
स्वर रहित पद पाठ
उत। नः। अहिः। बुध्न्यः। शृणोतु। अजः। एकपादित्येकऽपात्। पृथिवी। समुद्रः॥ विश्वे। देवाः। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। हुवानाः। स्तुताः। मन्त्राः। कविशस्ता इति कविऽशस्ताः। अवन्तु॥५३॥
Translation -
May the cloud of the mid-space listen to our invocation; may the wind, the earth, the ocean also listen. May all the bounties of Nature, promoters of sacrifices, having been invoked, praised with hymns and lauded by seers, protect us. (1)
Notes -
Ahirbudhnyah, अहिः मेघः बुध्यः अन्तरिक्षे भवः, the cloud of the mid-space. Also, name of one of the rudras. Aja ekapāt, literally, one-footed he-goat. Also, रुद्र: प्राणो वा, Rudra or the vital wind. God never-born. Stutā mantrāḥ, मंत्रै: स्तुता:, praised with sacred verses. Kavisastāh, मेधाविभिः पूजिताः, appreciated or respected by wise persons.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal