Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 13
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑। स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । प्रा॒णम् । अ॒व॒य॒त् । क: । अ॒पा॒नम् । वि॒ऽआ॒नम् । ऊं॒ इति॑ । स॒म्ऽआ॒नम् । अ॒स्मि॒न् । क: । दे॒व: । अधि॑ । शि॒श्रा॒य॒ । पुरु॑षे ॥२.१३॥


    स्वर रहित मन्त्र

    को अस्मिन्प्राणमवयत्को अपानं व्यानमु। समानमस्मिन्को देवोऽधि शिश्राय पूरुषे ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । प्राणम् । अवयत् । क: । अपानम् । विऽआनम् । ऊं इति । सम्ऽआनम् । अस्मिन् । क: । देव: । अधि । शिश्राय । पुरुषे ॥२.१३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 13

    Translation -
    Who does weave in him the vital air and who fills him with downward breath? Who does give him the air pervading throughout the body and who is that wonderous power that establishes in man Saman the general air.

    इस भाष्य को एडिट करें
    Top