Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 33
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ॥

    स्वर सहित पद पाठ

    प्र॒ऽभ्राज॑मानाम् । हरि॑णीम् । यश॑सा । स॒म्ऽपरि॑वृताम् । पुर॑म् । ह‍ि॒र॒ण्ययी॑म् । ब्रह्म॑ । आ । वि॒वे॒श॒ । अप॑राऽजिताम् ॥२.३३॥


    स्वर रहित मन्त्र

    प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्। पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥

    स्वर रहित पद पाठ

    प्रऽभ्राजमानाम् । हरिणीम् । यशसा । सम्ऽपरिवृताम् । पुरम् । ह‍िरण्ययीम् । ब्रह्म । आ । विवेश । अपराऽजिताम् ॥२.३३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 33

    Translation -
    The Supreme Spirit has passed within the fort which is golden, unassailable and which is bright with excessive brilliancy and compassed with glory on all sides.

    इस भाष्य को एडिट करें
    Top