Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 31
    सूक्त - नारायणः देवता - साक्षात्परब्रह्मप्रकाशनम् छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥

    स्वर सहित पद पाठ

    अ॒ष्टाऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पू: । अ॒यो॒ध्या । तस्या॑म् । हि॒र॒ण्यय॑: । कोश॑: । स्व॒:ऽग: । ज्योति॑षा । आऽवृ॑त: ॥२.३१॥


    स्वर रहित मन्त्र

    अष्टाचक्रा नवद्वारा देवानां पूरयोध्या। तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥

    स्वर रहित पद पाठ

    अष्टाऽचक्रा । नवऽद्वारा । देवानाम् । पू: । अयोध्या । तस्याम् । हिरण्यय: । कोश: । स्व:ऽग: । ज्योतिषा । आऽवृत: ॥२.३१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 31

    Translation -
    There is impregnable fort of the luminous faculties which is surrounded by eight circles and which has nine portals. Therein is laid a golden treasure-chest which is full of bliss begirt with light.

    इस भाष्य को एडिट करें
    Top