Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 14
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । य॒ज्ञम् । अ॒द॒धा॒त् । एक॑: । दे॒व: । अधि॑ । पुरु॑षे । क: । अ॒स्मि॒न् । स॒त्यम् । क: । अनृ॑तम् । कुत॑: । मृ॒त्यु: । कुत॑: । अ॒मृत॑म् ॥२.१४॥


    स्वर रहित मन्त्र

    को अस्मिन्यज्ञमदधादेको देवोऽधि पूरुषे। को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । यज्ञम् । अदधात् । एक: । देव: । अधि । पुरुषे । क: । अस्मिन् । सत्यम् । क: । अनृतम् । कुत: । मृत्यु: । कुत: । अमृतम् ॥२.१४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 14

    Translation -
    Who is that only one Divinity who does place the instinct of yajna in the man? Who does place truth? Who does place in him the Knowledge of untruth? Whence did come this death and whence did this immortality?

    इस भाष्य को एडिट करें
    Top