Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 3
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जि॒ह्वा सं मा॑र्ष्ट्वघ्न्ये। शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥

    स्वर सहित पद पाठ

    बाला॑: । ते॒ । प्र॒ऽउक्ष॑णी: । स॒न्तु॒ । जि॒ह्वा । सम् । मा॒र्ष्टु॒ । अ॒घ्न्ये॒ । शु॒ध्दा । त्वम् । य॒ज्ञिया॑ । भू॒त्वा । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.३॥


    स्वर रहित मन्त्र

    बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये। शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥

    स्वर रहित पद पाठ

    बाला: । ते । प्रऽउक्षणी: । सन्तु । जिह्वा । सम् । मार्ष्टु । अघ्न्ये । शुध्दा । त्वम् । यज्ञिया । भूत्वा । दिवम् । प्र । इहि । शतऽओदने ॥९.३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 3

    Translation -
    Let the hair of this cow which is not to be killed be like Prokshanis and the tongue be the cleaning comb (as it has thormy substance over the tongue). Let this Shataudana becoming theirs purely by nature and becoming the means of yajna with its milk and ghee send the yajmana to heaven, the state of light and happiness.

    इस भाष्य को एडिट करें
    Top