Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 25
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - द्व्यनुष्टुब्गर्भानुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    क्रो॒डौ ते॑ स्तां पुरो॒डाशा॒वाज्ये॑ना॒भिघा॑रितौ। तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं॒ दिवं॑ वह ॥

    स्वर सहित पद पाठ

    क्रो॒डौ । ते॒ । स्ता॒म् । पु॒रो॒डाशौ॑ । आज्ये॑न । अ॒भिऽधा॑रितौ । तौ । प॒क्षौ । दे॒वि॒ । कृ॒त्वा । सा । प॒क्तार॑म् । दिव॑म् । व॒ह॒ ॥९.२५॥


    स्वर रहित मन्त्र

    क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ। तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥

    स्वर रहित पद पाठ

    क्रोडौ । ते । स्ताम् । पुरोडाशौ । आज्येन । अभिऽधारितौ । तौ । पक्षौ । देवि । कृत्वा । सा । पक्तारम् । दिवम् । वह ॥९.२५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 25

    Translation -
    The two Purodashas of yajna sprinkled with molten ghee are like the two sides of this Shataudana. Let this beneficent cow making them wings carry to heaven to him who is the domesticator of this.

    इस भाष्य को एडिट करें
    Top