Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 10
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - पुरोकृतिस्त्रिपदा विराट्त्रिष्टुप् सूक्तम् - रुद्र सूक्त

    तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्वन्तरि॑क्षम्। तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥

    स्वर सहित पद पाठ

    तव॑ । चत॑स्र: । प्र॒ऽदिश॑: । तव॑ । द्यौ: । पृ॒थि॒वी । तव॑ । इ॒दम् । उ॒ग्र॒ । उ॒रु । अ॒न्तरि॑क्षम् । तव॑ । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । पृ॒थि॒वीम् । अनु॑ ॥२.१०॥


    स्वर रहित मन्त्र

    तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम्। तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥

    स्वर रहित पद पाठ

    तव । चतस्र: । प्रऽदिश: । तव । द्यौ: । पृथिवी । तव । इदम् । उग्र । उरु । अन्तरिक्षम् । तव । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । पृथिवीम् । अनु ॥२.१०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 10

    Translation -
    The four directions are within the control of this fire and similarly are within the its control the solar system and grand earth. Within its control exists vast tremendous firmament and fall within the jurisdiction of its control all that is conscious and that which breathes life on this earth.

    इस भाष्य को एडिट करें
    Top