Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - चतुष्पदा स्वराडुष्णिक् सूक्तम् - रुद्र सूक्त

    क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः। नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥

    स्वर सहित पद पाठ

    क्रन्दा॑य । ते॒ । प्रा॒णय॑ । या: । च॒ । ते॒ । भ॒व॒ । रोप॑य: । नम॑: । ते॒ । रु॒द्र॒ । कृ॒ण्म॒: । स॒ह॒स्र॒ऽअ॒क्षाय॑ । अ॒म॒र्त्य॒ ॥२.३॥


    स्वर रहित मन्त्र

    क्रन्दाय ते प्राणाय याश्च ते भव रोपयः। नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥

    स्वर रहित पद पाठ

    क्रन्दाय । ते । प्राणय । या: । च । ते । भव । रोपय: । नम: । ते । रुद्र । कृण्म: । सहस्रऽअक्षाय । अमर्त्य ॥२.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 3

    Translation -
    We express our great appreciation for the vital air producting voice caused by this immortal dreadful fire which may be scientifically used in thousand ways. All so we accept the effective powers of this fire.

    इस भाष्य को एडिट करें
    Top