अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 18
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ग्राहिं॑ पा॒प्मान॒मति॒ ताँ अ॑याम॒ तमो॒ व्यस्य॒ प्र व॑दासि व॒ल्गु। वा॑नस्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म् ॥
स्वर सहित पद पाठग्राहि॑म् । पा॒प्मान॑म् । अति॑ । तान् । अ॒या॒म॒ । तम॑: । वि । अ॒स्य॒ । प्र । व॒दा॒सि॒ । व॒ल्गु । वा॒न॒स्प॒त्य: । उत्ऽय॑त् । मा । जि॒हिं॒सी॒: । मा । त॒ण्डु॒लम् । वि । श॒री॒: । दे॒व॒ऽयन्त॑म् ॥३.१८॥
स्वर रहित मन्त्र
ग्राहिं पाप्मानमति ताँ अयाम तमो व्यस्य प्र वदासि वल्गु। वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥
स्वर रहित पद पाठग्राहिम् । पाप्मानम् । अति । तान् । अयाम । तम: । वि । अस्य । प्र । वदासि । वल्गु । वानस्पत्य: । उत्ऽयत् । मा । जिहिंसी: । मा । तण्डुलम् । वि । शरी: । देवऽयन्तम् ॥३.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 18
Translation -
We sabdue Grahi disease which is a sin. O learned man You driving away darkness of ignorance teach us whatever is good for us. Let this wood-made pestle used by, not give us trouble, Let not spoil (by over crushing) this rice, let not destroy him who is busy in the cause of Yajna.