Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 18
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    ग्राहिं॑ पा॒प्मान॒मति॒ ताँ अ॑याम॒ तमो॒ व्यस्य॒ प्र व॑दासि व॒ल्गु। वा॑नस्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म् ॥

    स्वर सहित पद पाठ

    ग्राहि॑म् । पा॒प्मान॑म् । अति॑ । तान् । अ॒या॒म॒ । तम॑: । वि । अ॒स्य॒ । प्र । व॒दा॒सि॒ । व॒ल्गु । वा॒न॒स्प॒त्य: । उत्ऽय॑त् । मा । जि॒हिं॒सी॒: । मा । त॒ण्डु॒लम् । वि । श॒री॒: । दे॒व॒ऽयन्त॑म् ॥३.१८॥


    स्वर रहित मन्त्र

    ग्राहिं पाप्मानमति ताँ अयाम तमो व्यस्य प्र वदासि वल्गु। वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥

    स्वर रहित पद पाठ

    ग्राहिम् । पाप्मानम् । अति । तान् । अयाम । तम: । वि । अस्य । प्र । वदासि । वल्गु । वानस्पत्य: । उत्ऽयत् । मा । जिहिंसी: । मा । तण्डुलम् । वि । शरी: । देवऽयन्तम् ॥३.१८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 18

    Translation -
    We sabdue Grahi disease which is a sin. O learned man You driving away darkness of ignorance teach us whatever is good for us. Let this wood-made pestle used by, not give us trouble, Let not spoil (by over crushing) this rice, let not destroy him who is busy in the cause of Yajna.

    इस भाष्य को एडिट करें
    Top