अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 30
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥
स्वर सहित पद पाठउत् । स्था॒प॒य॒ । सीद॑त: । बु॒ध्ने । ए॒ना॒न् । अ॒त्ऽभि: । आ॒त्मान॑म् । अ॒भि । सम् ।स्पृ॒श॒न्ता॒म् । अमा॑सि । पात्रै॑: । उ॒द॒कम् । यत् । ए॒तत् । मि॒ता: । त॒ण्डु॒ला: । प्र॒ऽदिश॑: । यदि॑ । इ॒मा: ॥३.३०॥
स्वर रहित मन्त्र
उत्थापय सीदतो बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम्। अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥
स्वर रहित पद पाठउत् । स्थापय । सीदत: । बुध्ने । एनान् । अत्ऽभि: । आत्मानम् । अभि । सम् ।स्पृशन्ताम् । अमासि । पात्रै: । उदकम् । यत् । एतत् । मिता: । तण्डुला: । प्रऽदिश: । यदि । इमा: ॥३.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 30
Translation -
Let these rice-grains lying low in the bottom be turned up ward (in the vessel) let them be mingled and blent with waters. I who is cooking Odana, have measured these waters with pots and these rice grains spreading in many sides (in side the vessel) are also measured.