अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 11
सूक्त - अथर्वा
देवता - देवगणः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
इड॑या॒ जुह्व॑तो व॒यं दे॒वान्घृ॒तव॑ता यजे। गृ॒हानलु॑भ्यतो व॒यं सं॑ विशे॒मोप॒ गोम॑तः ॥
स्वर सहित पद पाठइड॑या । जुह्व॑त: । व॒यम् । दे॒वान् । घृ॒तऽव॑ता । य॒जे॒ । गृ॒हान् । अलु॑भ्यत: । व॒यम् । सम् । वि॒शे॒म॒ । उप । गोऽम॑त: ॥१०.११॥
स्वर रहित मन्त्र
इडया जुह्वतो वयं देवान्घृतवता यजे। गृहानलुभ्यतो वयं सं विशेमोप गोमतः ॥
स्वर रहित पद पाठइडया । जुह्वत: । वयम् । देवान् । घृतऽवता । यजे । गृहान् । अलुभ्यत: । वयम् । सम् । विशेम । उप । गोऽमत: ॥१०.११॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 11
Translation -
In perform this Ashtaka Yajna for seasons, for the lords of the seasons (the fire, air and the Sun) for the months, for years, for nourishing power, for creative energy and for the fortune of Prosperity to make them favorable and worship the Lord of creatures.